A 403-9 Grahānayasāriṇīvyākhyā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 403/9
Title: Grahānayasāriṇīvyākhyā
Dimensions: 24 x 10.8 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2987
Remarks:
Reel No. A 403-9 Inventory No. 39790
Title Grahānayanasāriṇīvyākhyā
Author Lakṣmīpati
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State complete
Size 24.0 x 10.8 cm
Folios 4
Lines per Folio 11–15
Foliation figures in upper left-hand and lower right-hand margin under the word śrīḥ
Place of Deposit NAK
Accession No. 5/2987
Manuscript Features
Excerpts
Beginning
śrīmanmaṃgalamūrttaye gaṇapataye dakṣiṇāmūrttaye gurave namo namaḥ ❖
natvebhānanam īśvaraṃ girisutām ambhodhijāṃ keśavaṃ
(2) kālātmādinavagrahān nijaguruṃ prācīnavidvajjanān |
kṛṣṇānandasutotiśuddhahṛdayo lakṣmīpatir viprarāṭ
jyotirvi(3)ttilakaḥ karoti khacaraspaṣṭasya saṃsādhanaṃ 1
sphuṭa sucaracāriṇī gaṇitavin manohāriṇī
drutaṃ khacarakāriṇī gaṇakatu(4)ṇḍasaṃcāriṇī |
madīyamaticāriṇī gaṇitakhedasaṃhāriṇī
grahānayanasāriṇī bhavatu sajjanānāṃ mude 2 (fol. 1v1–4)
End
atosyāṃ sāriṇyāṃ tenaiva krameṇa pratyabdasaṃbaṃdhigrahāḥ
(13) sādhyā yugāntāvadhigraṃthavistarabhayād ādhunikānāṃ
tā[[va]]t kālāvadhi prayojanābhāvān mayātra na likhitam iti ||
sahasā khacara(14)spaṣṭajñāmāya grahasāriṇī |
mayā kṛtā punas tasyās ṭīkodāharaṇānvitā 1 (fol. 4v12–14)
Colophon
iti śrīmatkṛṣṇānandapaṇḍitātmajadaivajñaśiro(15)maṇilakṣmīpatiśarmaviracitagrahānayansāriṇīvyākhyāsodāharaṇī samāptā śubham astu śrīmadviśeśveśaḥ prīto bhavatvanayā lipyā (!) ❖ (fol. 4v14–15)
Microfilm Details
Reel No. A 403/7
Date of Filming 21-07-1972
Exposures 7
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 13-12-2006
Bibliography