A 403-9 Grahānayasāriṇīvyākhyā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 403/9
Title: Grahānayasāriṇīvyākhyā
Dimensions: 24 x 10.8 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2987
Remarks:


Reel No. A 403-9 Inventory No. 39790

Title Grahānayanasāriṇīvyākhyā

Author Lakṣmīpati

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 24.0 x 10.8 cm

Folios 4

Lines per Folio 11–15

Foliation figures in upper left-hand and lower right-hand margin under the word śrīḥ

Place of Deposit NAK

Accession No. 5/2987

Manuscript Features

Excerpts

Beginning

śrīmanmaṃgalamūrttaye gaṇapataye dakṣiṇāmūrttaye gurave namo namaḥ ❖

natvebhānanam īśvaraṃ girisutām ambhodhijāṃ keśavaṃ

(2) kālātmādinavagrahān nijaguruṃ prācīnavidvajjanān |

kṛṣṇānandasutotiśuddhahṛdayo lakṣmīpatir viprarāṭ

jyotirvi(3)ttilakaḥ karoti khacaraspaṣṭasya saṃsādhanaṃ 1

sphuṭa sucaracāriṇī gaṇitavin manohāriṇī

drutaṃ khacarakāriṇī gaṇakatu(4)ṇḍasaṃcāriṇī |

madīyamaticāriṇī gaṇitakhedasaṃhāriṇī

grahānayanasāriṇī bhavatu sajjanānāṃ mude 2 (fol. 1v1–4)

End

atosyāṃ sāriṇyāṃ tenaiva krameṇa pratyabdasaṃbaṃdhigrahāḥ

(13) sādhyā yugāntāvadhigraṃthavistarabhayād ādhunikānāṃ

tā[[va]]t kālāvadhi prayojanābhāvān mayātra na likhitam iti ||

sahasā khacara(14)spaṣṭajñāmāya grahasāriṇī |

mayā kṛtā punas tasyās ṭīkodāharaṇānvitā 1 (fol. 4v12–14)

Colophon

iti śrīmatkṛṣṇānandapaṇḍitātmajadaivajñaśiro(15)maṇilakṣmīpatiśarmaviracitagrahānayansāriṇīvyākhyāsodāharaṇī samāptā śubham astu śrīmadviśeśveśaḥ prīto bhavatvanayā lipyā (!) ❖ (fol. 4v14–15)

Microfilm Details

Reel No. A 403/7

Date of Filming 21-07-1972

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 13-12-2006

Bibliography